B 164-12 Siddhamantraprakāśa
Manuscript culture infobox
Filmed in: B 164/12
Title: Siddhamantraprakāśa
Dimensions: 32 x 12.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3115
Remarks: subject uncertain;
Reel No. B 164/22
Inventory No. 64414
Title Siddhamantraprakāśa
Remarks
Author Vopadeva
Subject Āyurveda
Language Sanskrit
Text Features treatments of gout
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 32.5 x 12.5 cm
Binding Hole
Folios 34
Lines per Folio 9
Foliation figures and marginal title si. maṃ and rāma is in the upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/3115
Manuscript Features
31v is blank,
Missing folio: 32, 33
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
ārogya vaidyanāthābhyām namaḥ satvādi sadmanā ||
mātāpitṛbhyāṃ dātṛbhyāṃ māyussukha (!) hitāmṛtaṃ || 1 ||
yenoccāritamātreṇa purasphurati bheṣajaṃ ||
soyaṃ cikitsakaprītyai siddhamaṃtraḥ prakāśyate || 2 ||
graṃthāraṃbhe graṃthakṛdabhīṣṭa siddhaye sveṣṭadevatāṃ abhiṣṭauti (!) ||
[[āyurvedasudhāṃbhodhi sārasāraṇikā giraḥ ||
ullāsitauṣadhagrāmā jayaṃtyamṛtajanmanaḥ || 1 || =[ 2 ]
jayaṃti sarvotkarṣaṇa vartate || kāḥ girovācaḥ || kasya amṛtajanmanaḥ || (fol. 1v:1–3)
End
phāṇitaṃ bilvalakuce pakvekāṇa kapotakaḥ
bhedāsīcilidhāmnaś ca vṛddha śuṣka kṛśāmiṣaṃ
pīṇyā kāpāṭalā vrīhir mado majjāvasā punaḥ |
kuṃbhīra hāsti mahiṣa cāruḍī kākamadrujāḥ |
piṇyā kāmlāśinī bālavatsā vatsapayojalaṃ |
śṛta śītoṣitaṃ naṣtaṃ patvāloṣāśvina pragaṃ
vakvasaḥ… (fol. 31r7–9)
…dhipo rājaviśeṣaḥ |
athavāneka janmārādhanaṃ saṃtuṣṭāt siṃharājānnarasiṃhamūrtter devāt sarvataḥ sanmānaṃ lebhe |
dhaneśādhyāpito vedapadaukāḥ pitṛkartṛkaḥ
siddhamantraṃ vivṛtavān vopadevaḥ satāṃ mude || || (fol. 34v:1–2)
Colophon
iti śrīvopadevaviracitaḥ siddhamṃtra prakāśaḥ samāptaḥ || || śrīrāmakṛṣṇa goviṃdāya namaḥ || || ❁ || (fol. 34v:2–3)
Microfilm Details
Reel No. B 164/22
Date of Filming 21-12-1971
Exposures 33
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/SG
Date 20-10-2003